सामग्री पर जाएँ

आनृशंस

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस [ānṛśaṃsa] स्य [sya], स्य a. Mild, kind; merciful.

सम्, स्यम् Mildness.

Kindness; आनृशंस्याद् ब्राह्मणस्य Ms.1.11; बिभृयादानृशंस्येन स्वानि कर्माणि कारयन् 8.411.

Compassion, pity, mercy.

Patronising, Protective nature; स्त्री प्रणष्टेति कारुण्यादाश्रितेत्यानृशंस्यतः Rām.5.15.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस n. (fr. अ-नृशंस) , absence of cruelty or harm , absence of injury , mildness , kindness , benevolence MBh. Gaut. v , 45.

"https://sa.wiktionary.org/w/index.php?title=आनृशंस&oldid=490865" इत्यस्माद् प्रतिप्राप्तम्