आनृशंस्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस्यम्, क्ली, (अनृशंसस्य भावः । अनृशंस + ष्यञ् ।) अनिष्ठुरता ॥ (अक्रौर्य्यं । अहिंसत्वं । का- रुण्यं । यथा मनुः १ । १०१, ३ । ५४, ३ । ११२ । “आनृशंस्यात् ब्राह्मणस्य भुञ्जते हीतरे जनाः” । “अर्हणं तत्कुमारीणामानृशंस्यं च केवलम्” ॥ “मोजयेत् सह भृत्यैस्तावानृशंस्यं प्रयोजनम्” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस्य¦ न॰ अनृशंसस्य भावः कर्म्म वा ष्यञ्।

१ अनि-ष्ठुरतायां

२ कारुण्ये
“आरोढुं सुमहाप्राज्ञ आनृशंस्या-च्छुना विना” भा॰ आश्र॰

२ अ॰।
“आनृशंस्यात् ब्राह्म-णस्य भुञ्जते हीतरे जनाः” मनुः।

३ अनुकम्पायाञ्च।
“अर्हणं तत्कुमारीणामानृशंस्यं हि केवलम्” उद्वा॰ त॰स्मृतिः।
“आनुशंस्यमनुकम्पा” रघु॰। स्वार्थे ष्यञ्

३ कारुण्ययुक्ते त्रि॰
“एष धर्म्मपरोनित्यमानृशंस्यश्चपाण्डवः” भा॰ व॰ प॰

७१ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस्य¦ n. (-स्यं)
1. Mildness.
2. Cruelty. E. अनृशंस mild, and यञ् affix, or आङ् intensitive, and नृशंस्य cruelty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आनृशंस्य mf( आ)n. merciful , mild , kind MBh.

आनृशंस्य n. absence of cruelty or harm , kindness , mercy , compassion , benevolence MBh. Mn. A1p.

"https://sa.wiktionary.org/w/index.php?title=आनृशंस्य&oldid=490866" इत्यस्माद् प्रतिप्राप्तम्