आन्ध्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्ध्य¦ न॰ अन्घस्य भावः ष्यञ्। दृष्टिशक्तिराहित्ये यत्रप्रतिघाते तद्भवति तद्दर्शितंसुश्रु॰। शिरानाडीरुपक्रम्य
“भ्रूपु-[Page0734-a+ 38] च्छान्तयोरधोऽक्ष्णोर्बाह्यतोऽपाङ्गौ नाम तत्रान्ध्यं दृष्ट्युप-घातो वा इति” तत्कारणञ्चोक्तम्
“शोणितमतिनिर्ह्रिय-माणं कण्डूशोफरागदाहपाकवेदना जनयेत्। अत्युष्णा-भिस्विन्नातिविद्धेष्वज्ञै र्विस्रावितमतिप्रवर्त्तते अतिप्रवृत्तं शि-रोऽभितापमान्ध्यमधिमन्थं तिमिरप्रादुर्भावमित्यादि चापा-दयति” सुश्रु॰।

२ प्रकाशशून्यत्वे
“जगदान्द्यप्रसङ्गः” वे॰ प्र॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्ध्यम् [āndhyam], [अन्धस्य भावः ष्यञ्] Blindness; तेनेदमान्ध्यं किल नान्धकारैः N.22.35.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आन्ध्य n. (fr. अन्धPa1n2. 5-1 , 124 ), blindness Sus3r.

आन्ध्य n. darkness Vet.

"https://sa.wiktionary.org/w/index.php?title=आन्ध्य&oldid=490889" इत्यस्माद् प्रतिप्राप्तम्