आप

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप ऌ न औ कि ष्यापने । (चुरा० पक्षे भ्वादि०- स्वादि० वा-उभ०-पर०-सक०-सेट् ।) इति कवि- कल्पद्रुमः ॥ ऌ आपत् । न आप्नोति कीर्त्ति- र्ब्रह्माण्डं । औ आप्ता । कि आपयति आपति । स्वराज्यं प्राप्स्यते भवान् । इति गणकृतानित्य- त्वात् । इति दुर्गादासः ॥ (पालने । “स्वे स्वेऽन्तरे सर्व्वमिदमुत्पाद्यापुश्चराचरम्” । इति मनुः । (अभि) अभिलाषे । “नान्यदत्तमभीप्सामि स्थानमम्ब ! स्वकर्म्मणा । इच्छामि तदहं स्थानं यन्न प्राप पिता मम” ॥ इति विष्णुपुराणम् । (प्रति + अव) प्रतिग्रहणे । “तां प्रत्यवापुरविलम्बितमुत्तरन्तो धौताङ्गलग्ननवनीलपयोजपत्रैः” । इति । शिशुपालबधे । (प्र) उपगमने । “ते च प्रापुरुदन्तन्तं बुबुधे चादिपूरुषः” । इति रघुवंशे १० । ६ । इत्यादि ।)

आपः, पुं, (आप् + घञ् ।) अष्टवसुमध्ये वसुविशेषः । इति जटाधरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप¦ प्राप्तौ वा चुरा॰ उभ॰ पक्षे स्वादि॰ प॰ सक॰ अनिट्। आपयति ते आपिपत् त। पक्षे आप्नोति आप्नुतःआप्नुवन्ति आप्नुयात् आप्नोतु आप्नोत् आप्नुवम्। आपत्आप आपथुः आपुः आपिथ। आप्ता आप्यात् आप्स्यतिआप्स्यत्। आप्तव्यः आप्यम् आपनीयम् आप्ताआप्तः आप्तिः आत्वा अवाप्य। क्विप् ह्रखः आपः अपःअद्भिः। असुन् आपः। शतृ आप्नुवन् ताच्छील्ये चानश्आप्नुवानः।
“अयशोमहदाप्नोति”
“इहाग्र्यां कीर्त्ति-माप्नोति” मनुः।
“नत्वेवाधौ सोपकारे कौषीदीं वृद्धिमा-प्नुयात्” या॰ स्मृतिः
“पुत्रमेवंगुणोपेतं चक्रवर्त्तिन-माप्नुहि” शकु॰
“येन श्रेयोहऽमाप्नुयाम्” गीता
“स दुष्पा-पयशाः प्रापत्” रघुः।
“शतं क्रतूनामपविघ्नमाप सः” रघुः।
“यदिदं सर्वं मृलुनाप्तम्” श्रुतिः
“नानवाप्तमवाप्तव्यंवर्त्त एव च कर्म्मणि” गीता। कर्म्मणि आप्यते आपि। प्रेरणे णिच्। आपयति ते आपिपत् त। सन् ईप्सतिईप्सितः। प्र--प्रकर्षेणाप्तौ प्राप्नोति प्राप्तः प्राप्तिः
“अप्राप्तस्य च याप्राप्तिःसंयोगः स उदाहृतः” भाषा॰। सम् + संपूर्ण्णतायां समाप्तः समाप्तिः समापनम्। अव + प्राप्तौ,
“अनवाप्तमवाप्तव्यम्” गीता
“तपः किलेदं तदवाप्ति साधनं” कुमा॰। परि + प्रचुरत्वे समर्थत्वे समुदितत्वे पर्य्याप्तः पर्य्याप्तिः।
“सहि धर्मः सुपर्य्याप्तः सर्वस्य पदवेदने” गीताभा॰। [Page0740-b+ 38]
“अपर्य्याप्तं तदस्माकं बलं भीष्माभिरक्षितम्। पर्य्याप्तत्विदमेतेषां बलं भीमाभिरक्षितम्” गीता। अनु + प्रा--पश्चात्प्राप्तौ
“नदीं गङ्गामनुप्राप्ताः” भा॰ आ॰ प॰। वि + विशेषेण आप्तौ व्याप्तिः व्याप्तः, व्याम्यः व्यापकः व्याप-नम्
“व्याप्तस्य पक्षधर्मत्वधीःपरामर्श उच्यते”।
“व्याप्तिःसाध्यवदन्यस्तिन्नसम्बन्ध उदाहृतः” भाषा॰।
“अस्यात्मनेप-दित्वमपि स्वाराज्यं प्राप्स्यते भवान्” इति दुर्गादासः।

आप¦ पु॰ आप्यते आप--कर्मणि घञ्। अष्टसु वसुषुमध्ये

४ र्थे बसौ,
“धरो ध्रुवः सोमनामा तथापोऽप्यनिलो-ऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टौ प्रकीर्त्तिताः” विष्णु ध॰।
“सव्यदक्षौ वसोर्यस्य चोर्द्धौ हस्तौ सशक्तिकौ। सीराङ्कुशान्वितौ चाधः स भवेदापसंज्ञकः” इति तद्ध्यानम्
“आपश्चैवानिलश्चैव ववर्षतुररिन्दमौ” हरिवं॰

२४

५ अ॰देवासुरयुद्धे।
“आपस्य दुहिता भार्य्या सहस्य परमाप्रिया! भूपतिर्भुवभर्त्ता चाजनयत् पावकं परम्” भा॰व॰

२२

१ अ॰। भा॰ आ॰ प॰

६६ अ॰ तु
“धरोध्रुवश्चसोमश्च अहश्चैवानिलोऽनलः। प्रत्यूषश्च प्रभासश्च वसवोऽष्टा-विति स्मृताः। धूम्रायास्तु धरः पुत्रो ब्रह्मविद्यो ध्रुवस्तथा। चन्द्रमास्तु मनस्विन्याः श्वासायाः श्वसनस्तथा। वाता-याश्चाप्यहः पुत्रः शाण्डिल्याश्च हुताशनः। प्रत्यूषश्चप्रभासश्च प्रभातायाः सुतौ स्मृतौ” इति आपस्थाने अहइति नामान्तरत्वेन कीर्त्तितम् कल्पभेदादविरुद्धम्। प्रभासस्यैव द्युनामता अष्टमस्य वसोः आपगेयशब्दे दर्शयि-ष्यमाणे भा॰

९९ अध्याये द्युनामतोक्तेः अपां समूहःअण्।

२ जलसमूहे न॰।

३ आकाशे निरुक्त॰। तस्यसर्वर्मूत्तसंयोगित्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप¦ r. 1st, 5th & 10th cls. (लृ) आपॢ (आपति, आप्नोति or -नुते and आपयति)
1. To pervade or occupy.
2. To obtain, to gain. In the first sense it is usually employed with वि prefixed, and in the second with अव or प्र; also with अभि and वि prefixed, to spread one place to another; with परि and वि or सं and वि, to obtain completely; with सं and वि to meet with, light upon or fall into; with उप, सं and प्र, to arrive at, to enter.

आप¦ m. (-पः) One of the eight demigods called Vasus. E. आप् to ob- tain, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपः [āpḥ], [आप्-घञ्]

N. of one of the 8 demigods called Vasus.

(At the end of comp.) दुराप difficult to be obtained. -पम् [अपां समूहः] A flood or stream of water, water.

Sky (Nir.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप m. obtaining

आप mfn. ifc. to be obtained(See. दुर्).

आप m. N. of one of the eight demigods called वसुs VP. Hariv. MBh.

आप n. (fr. 2. अप्Pa1n2. 4-2 , 37 ), a quantity of water , मल्लिनाथon S3is3. iii , 72.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a व्यापक। एत्य्। of; came out of Agni, when the latter was lost in the earth. Br. I. 5. १३१-5; II. 6. ५६-7; २०. 1 and 5; वा. 6. 1.
(II)--a राक्षस with the शरत् sun. Br. II. २३. १५; वा. ५२. १५.
(III)--a son of वसिष्ठ, and a प्रजापति of the स्वारोचिष epoch. M. 9. 9.
(IV)--is Bhava; hence do not commit nuisance in waters; nor bathe naked, nor have sexual intercourse in water; forsake colourless, tasteless and small waters; their source is the ocean and hence they must not be stopped in their progress to it. वा. २७. २१-7.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀPA : One of the Aṣṭavasus. The Aṣṭavasus are Āpa, Dhruva, Soma, Dharma, Anila, Agni, Pratyūṣa and Prabhāsa. The sons of Āpa are Vaitaṇḍa, Śrama, Śānta and Śvani. (See under Aṣṭavasus). (Chapter 15, Aṁśam 1, Viṣṇu Purāṇa).


_______________________________
*10th word in right half of page 89 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आप&oldid=490895" इत्यस्माद् प्रतिप्राप्तम्