आपः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपः, पुं, (आप् + घञ् ।) अष्टवसुमध्ये वसुविशेषः । इति जटाधरः ॥

आपः [स्] क्ली, (आप् + असुन् ।) जलं । पापं । इत्युणादिकोषः ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपः [āpḥ], [आप्-घञ्]

N. of one of the 8 demigods called Vasus.

(At the end of comp.) दुराप difficult to be obtained. -पम् [अपां समूहः] A flood or stream of water, water.

Sky (Nir.).

"https://sa.wiktionary.org/w/index.php?title=आपः&oldid=490896" इत्यस्माद् प्रतिप्राप्तम्