आपगा

विकिशब्दकोशः तः

सम्स्कृतम्[सम्पाद्यताम्]

नामः[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

[[ar: [[az: [[ca: [[cs: [[csb: [[cy: [[da: [[de: [[el: [[en: [[eo: [[es: [[et: [[eu: [[fa: [[fi: [[fj: [[fr: [[fy: [[ga: [[hi: [[hr: [[hu: [[hy: [[id: [[io: [[it: [[ja: [[ka: [[kk: [[kn: [[ko: [[ku: [[ky: [[li: [[lo: [[lt: [[mg: [[mk: [[ml: [[my: [[nah: [[nl: [[no: [[oc: [[pl: [[pt: [[ru: [[simple: [[sm: [[sr: [[sv: [[ta: [[te: [[th: [[tl: [[tr: [[uk: [[vi: [[vo: [[zh: [[zh-min-nan: [[zu:

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा, स्त्री, (अपां समूहः आपं । तस्य समूहे इत्यण् । तत आपेन जलसमूहेन गच्छति प्रचल- तीति । आप् + गम् + ड + टाप् ।) नदी । इत्यमरः । (यथा रामायणे । “आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च” ॥ “आपगाश्च महानूपाः सानुमन्तश्च पर्ब्बताः” ॥ तथाच माघे २ । १०० । “सम्भूयाम्भोधिमभ्येति महानद्या नगापगा” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा स्त्री।

नदी

समानार्थक:नदी,सरित्,तरङ्गिणी,शैवलिनी,तटिनी,ह्रादिनी,धुनी,स्रोतस्विनी,द्वीपवती,स्रवन्ती,निम्नगा,आपगा,कूलङ्कषा,निर्झरिणी,रोधोवक्रा,सरस्वती,भोगवती,सिन्धु,वाहिनी

1।10।30।2।5

तरङ्गिणी शैवलिनी तटिनी ह्रादिनी धुनी। स्रोतस्वती द्वीपवती स्रवन्ती निम्नगापगा॥ कूलङ्कषा निर्झरिणी रोधोवक्रा सरस्वती।

 : देवगङ्गा, नरकस्थ_नदी, गङ्गा, यमुना, नर्मदा, गौरीविवाहे_कन्यादानोदकाज्जातनदी, कार्तवीर्यावतारित_नदी, शतद्रुः, पापमोचिनी, नदविशेषः, कृत्रिमस्वल्पनदी, शरावती_नदी, वेत्रवती_नदी, चन्द्रभागा_नदी, सरस्वती_नदी, कावेरी_नदी, नदीसङ्गमः, नदीभेदः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, प्राकृतिकस्थानम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा¦ f. (-गा) A river, a stream. E. आप् a quantity of water, the ocean, and गा fem. derivative from गम् to go.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा [āpagā], [अपां समूहः आपम्; तेन गच्छति गम्-ड] A river, stream; फेनायमानं पतिमापगानाम् Śi.3.72; Ki.13.24.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपगा f. (according to मल्लिनाथon S3is3. iii , 72 , fr. 3. आपand गा) , a river , a stream MBh. R. Ragh. S3is3.

आपगा f. N. of a river MBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpagā^1 : f.: Name of a river.


A. Location: Flowing to the east of the Mānuṣatīrtha at a distance of one krośa from it (mānuṣasya tu pūrveṇa krośamātre) 3. 81. 55.


B. Description: Famous (vikhyāta) 3. 81. 55; frequented by the Siddhas (siddhaniṣevita) 3. 81. 55.


C. Importance: One who offers food made of śyāmāka grain to gods and manes obtains high religious merit; if one Brāhmaṇa is fed there, it is as good as feeding a crore of them (śyāmākabhojanaṁ tatra yaḥ prayacchati mānavaḥ/devān pitṝṁś ca uddiśya tasya dharmaphalaṁ mahat/ekasmin bhojite vipre koṭir bhavati bhojitā) 3. 81. 56; by bathing there, and by worshipping gods and manes, and by spending there one night one obtains the fruit of performing an Agniṣṭoma sacrifice 3. 81. 57.


_______________________________
*2nd word in left half of page p294_mci (+offset) in original book.

Āpagā^2 : f.: Name of a river (could it be Gaṅgā ? cf. gaṅgāhradaś ca tatraiva 3. 81. 153).

By bathing in Āpagā and by worshipping Maheśvara one becomes the chief of the Gaṇas of Śiva (? becomes a worshipper of Gaṇeśa ?) and rescues his own family (gāṇapatyam avāpnoti kulaṁ coddharate svakam) 3. 81. 154.


_______________________________
*3rd word in left half of page p294_mci (+offset) in original book.

Āpagā^3 : f.: Name of a river.

Near the city Śākala in the Bāhlīka country (śākalaṁ nāma nagaram āpagā nāma nimnagā/jartikā nāma bāhlikās teṣāṁ vṛttaṁ suninditam) 8. 30. 14.


_______________________________
*1st word in right half of page p294_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpagā^1 : f.: Name of a river.


A. Location: Flowing to the east of the Mānuṣatīrtha at a distance of one krośa from it (mānuṣasya tu pūrveṇa krośamātre) 3. 81. 55.


B. Description: Famous (vikhyāta) 3. 81. 55; frequented by the Siddhas (siddhaniṣevita) 3. 81. 55.


C. Importance: One who offers food made of śyāmāka grain to gods and manes obtains high religious merit; if one Brāhmaṇa is fed there, it is as good as feeding a crore of them (śyāmākabhojanaṁ tatra yaḥ prayacchati mānavaḥ/devān pitṝṁś ca uddiśya tasya dharmaphalaṁ mahat/ekasmin bhojite vipre koṭir bhavati bhojitā) 3. 81. 56; by bathing there, and by worshipping gods and manes, and by spending there one night one obtains the fruit of performing an Agniṣṭoma sacrifice 3. 81. 57.


_______________________________
*2nd word in left half of page p294_mci (+offset) in original book.

Āpagā^2 : f.: Name of a river (could it be Gaṅgā ? cf. gaṅgāhradaś ca tatraiva 3. 81. 153).

By bathing in Āpagā and by worshipping Maheśvara one becomes the chief of the Gaṇas of Śiva (? becomes a worshipper of Gaṇeśa ?) and rescues his own family (gāṇapatyam avāpnoti kulaṁ coddharate svakam) 3. 81. 154.


_______________________________
*3rd word in left half of page p294_mci (+offset) in original book.

Āpagā^3 : f.: Name of a river.

Near the city Śākala in the Bāhlīka country (śākalaṁ nāma nagaram āpagā nāma nimnagā/jartikā nāma bāhlikās teṣāṁ vṛttaṁ suninditam) 8. 30. 14.


_______________________________
*1st word in right half of page p294_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आपगा&oldid=490900" इत्यस्माद् प्रतिप्राप्तम्