आपणः

विकिशब्दकोशः तः

संस्कृतम्[सम्पाद्यताम्]

आपणः
  • विपणः, विपणिः, निषद्या, पण्यवीथी, पण्यवीथिका, हट्टः, विक्रयशाला, स्थानं, निगमः, क्रयविक्रयः।

नाम[सम्पाद्यताम्]

  • आपणः नाम पण्यवीथी।

लिङ्ग्म्-[सम्पाद्यताम्]

अनुवादाः[सम्पाद्यताम्]

उदाहरणानि[सम्पाद्यताम्]

  • अहं आपणः गत्वा शाकं स्वीकृत्वा गृहं आगमिच्छामि।
  • विक्रयशाले शाकं, फलं, पुष्पं, पुजासामाग्रि इत्यादि बहूनि सन्ति।

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपणः, पुं, (आङ् + पण + अच् ।) पण्यविक्रय- शाला । दोकान इति भाषा । तत्पर्य्यायः । निषद्या २ विपणिः ३ पण्यवीथिका ४ । इत्यमरः ॥ वतुष्कं हट्टे इत्यन्ये । आपणादिद्वयं हट्टे विपण्यादिद्वयं हट्टगृहे इति केचित् । इत्यमरटीकायां भरतः । (यथा रामायणे । “माल्यापणेषु राजन्ते नाद्य पण्यानि वै तथा” । तथा महाभारते । “भक्ष्यमाल्यापणानाञ्च ददृशुः श्रियमुत्तमां” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपणः [āpaṇḥ], [आपण्-घञ्]

A market; shop. विपणापणवान् रम्यः Mb.14.59.11; भक्ष्यमाल्यापणानां च ददृशुः श्रियमुत्तमाम् Mb.

Trade, commercial commodity; पिहितापणोदया Rām.2.48.37.

A group of shopkeepers; शकटापण- वेशाश्च यानं युग्यं च सर्वशः Mb.5.196.26. -Comp. -वीथिका A row of stalls, market; Rām. -वेदिका A shopcounter.

"https://sa.wiktionary.org/w/index.php?title=आपणः&oldid=506602" इत्यस्माद् प्रतिप्राप्तम्