आपणिकः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपणिकः, पुं, (आङ् + पण् + इकन् । अथवा आ- पण + ठक् ।) बणिकः । इत्युणादिकोषः ॥ दोकानि मुदि व्यवसायी इत्यादि भाषा । (पण्यानां क्रयवि- क्रयादिविषयके, त्रि ॥)

"https://sa.wiktionary.org/w/index.php?title=आपणिकः&oldid=115613" इत्यस्माद् प्रतिप्राप्तम्