आपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपति¦ पु॰ आपतति आ + पत--इन्। सततगामिनि वायौ
“आपतये त्वा परिपतये गृह्णामि” य॰

५ ,

५ , आपतिःसततगतिर्वायुः” वेददी॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपति [āpati], a. Ved. Coming in haste, rushing on. -तिः The wind (always blowing) (सततगतिर्वायुः).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपति/ आ-पति m. incessantly moving (as the wind) VS. v , 5 [Comm.]

"https://sa.wiktionary.org/w/index.php?title=आपति&oldid=490903" इत्यस्माद् प्रतिप्राप्तम्