आपतिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपतिकः, पुं, (आङ् + पत् + इकन् ।) श्येनपक्षी । वाज इति भाषा । दैवायत्ते त्रि । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपतिक¦ पु॰ आपतति शीघ्रम् आ + पत--इकन्।

१ श्येने

२ दैवायत्ते त्रि॰ उज्ज्वलदत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपतिक¦ mfn. (-कः-की-कं) Accidental, unforeseen, sent from heaven. m. (-कः) A hawk, a falcon. E. आङ् before पत् to go, to fall, इकन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपतिक [āpatika], a. (-की f.) Accidental, unforeseen, sent from heaven. -कः A hawk, falcon.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपतिक mfn. accidental , unforeseen , coming from fate Comm. on Un2. ii , 45

आपतिक m. a hawk , a falcon ib.

"https://sa.wiktionary.org/w/index.php?title=आपतिक&oldid=490904" इत्यस्माद् प्रतिप्राप्तम्