आपत्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्, [द्] स्त्री, (आङ् + पद् + क्विप् ।) विपत् । विपत्तिः । इत्यमरः ॥ यथा । “आपत्सु मूढो द्युतिमान्यः सम्यक् प्रतिपद्यते कर्म्माण्यवश्यकार्य्याणि तमाहुः पुरुषं बुधाः” ॥ इति वह्निपुराणम् ॥ ० ॥ किञ्च । “आपदि किं शरणोयं शरणीयं चरणयुगलम- म्बायाः । तच्छरणं किं कुरुते ब्रह्मादीनपि किङ्क- रान् कुरुते” ॥ इत्युद्भटः ॥ ० ॥ मनुः ११ । २९-३० । “विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्व्विधेः प्रतिनिधिः कृतः” ॥ “प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम्” ॥ इत्येकादशीतत्त्वम् ॥ “आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्ध्येत्तु द्रुपदां वा शतं जपेत्” ॥ इति प्रायश्चित्ततत्त्वम् ॥ ० ॥ “आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि । आत्मानं सततं रक्षेत् दारैरपि धनैरपि” । इति । “जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये” ॥ इति च चाणक्यम् ॥ २९ ॥ २१ ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत् [āpat], 1 P.

To fall upon, attack, assail; उदायुधाना- पततः R.12.44,5.5; Bk.3.48.

To approach, come towards K.22; एतत् प्रायेण श्रुतिविषयमापतितमेव K.136 has reached the ears; 268.

To fly towards, come in flying, come or drive in haste, rush upon; अपि नाध्वश्रमः शीघ्रं रथेनापततस्तव Rām.2.72.5

(a) To happen, take place, occur, come to pass; कथमिदमापतितम् U.2; K.262,158; अहो न शोभनमापतितम् Pt.2. (b) To fall to one's lot or share, befall; अहो$स्माकं महद्भोजनमापतितम् Pt.1; आपतन्ति हि संसारपथमवर्तार्णानामेते वृत्तान्ताः K.175,132; सर्वस्यैव स्खलितमापतति 291; H.1.28,168.

(a) To occur to, cross (the mind); इति हृदये नापतितम् K.288 (b) To be felt or regarded; मधुरतराण्यापतन्ति मनसः K.13 are felt or regarded; 22, 236,329. -Caus. (पातयति) To go towards, approach (Ved.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्/ आ- P. -पतति, ( p. acc. -पतन्तम्AV. xii , 4 , 47 ; aor. आ-पप्ततRV. i , 88 , 1 [ Pa1n2. 7-4 , 19 ] ; Pot. perf. आ-पपत्यात्AV. vi , 29 , 3 )to fly towards , come flying; to hasten towards , rush in or on RV. AV. S3Br. Hariv. Ragh. etc. ; to fall towards or on Katha1s. ; to approach; to assail; to fall out , happen; to appear , appear suddenly; to fall to one's share , to befall MBh. R. Ra1jat. BhP. Pan5cat. Ka1d. etc. : Caus. P. (3. pl. -पतयन्तिRV. x , 64 , 2 )to fly towards; -पातयति, to throw down , let fall , cut down; to shed BhP. Hariv. Mn.

आपत् (in comp. for 2. आपद्below).

"https://sa.wiktionary.org/w/index.php?title=आपत्&oldid=490905" इत्यस्माद् प्रतिप्राप्तम्