आपथि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपथि [āpathi], a. Ved. Being on the way or journey. -थिः, थीः, -थ्यः Ved. A wanderer, traveller, आपथयो विपथयो$ न्तस्पथा अनुपथाः Rv.5.52.1.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपथि/ आ-पथि m. (fr. पथिन्with आ) , travelling hither or near RV. v , 52 , 10.

"https://sa.wiktionary.org/w/index.php?title=आपथि&oldid=490909" इत्यस्माद् प्रतिप्राप्तम्