आपद्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपत्, [द्] स्त्री, (आङ् + पद् + क्विप् ।) विपत् । विपत्तिः । इत्यमरः ॥ यथा । “आपत्सु मूढो द्युतिमान्यः सम्यक् प्रतिपद्यते कर्म्माण्यवश्यकार्य्याणि तमाहुः पुरुषं बुधाः” ॥ इति वह्निपुराणम् ॥ ० ॥ किञ्च । “आपदि किं शरणोयं शरणीयं चरणयुगलम- म्बायाः । तच्छरणं किं कुरुते ब्रह्मादीनपि किङ्क- रान् कुरुते” ॥ इत्युद्भटः ॥ ० ॥ मनुः ११ । २९-३० । “विश्वैश्च देवैः साध्यैश्च ब्राह्मणैश्च महर्षिभिः । आपत्सु मरणाद्भीतैर्व्विधेः प्रतिनिधिः कृतः” ॥ “प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । न साम्परायिकं तस्य दुर्म्मतेर्व्विद्यते फलम्” ॥ इत्येकादशीतत्त्वम् ॥ “आपत्काले तु विप्रेण भुक्तं शूद्रगृहे यदि । मनस्तापेन शुद्ध्येत्तु द्रुपदां वा शतं जपेत्” ॥ इति प्रायश्चित्ततत्त्वम् ॥ ० ॥ “आपदर्थे धनं रक्षेत् दारान् रक्षेत् धनैरपि । आत्मानं सततं रक्षेत् दारैरपि धनैरपि” । इति । “जानीयात् प्रेषणे भृत्यान् बान्धवान् व्यसनागमे । मित्रञ्चापदि काले च भार्य्याञ्च विभवक्षये” ॥ इति च चाणक्यम् ॥ २९ ॥ २१ ॥

आपद्, स्त्री, (आङ् + पद् + क्विप् ।) विपत्तिः । इत्यमरः ॥ (यथा हितोपदेशे । “आपदामापतन्तीनां हितोऽप्यायाति हेतुतां” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपद् स्त्री।

आपत्

समानार्थक:विपत्ति,विपद्,आपद्

2।8।82।1।6

सम्पत्तिः श्रीश्च लक्ष्मीश्च विपत्त्यां विपदापदौ। आयुधं तु प्रहरणं शस्त्रमस्त्रमथास्त्रियौ॥

पदार्थ-विभागः : , गुणः, अदृष्टम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपद्¦ स्त्री आ + पद--सम्पदा॰ क्विप्। विपत्तौ आपत्तिशब्देविवृतिः” दैवीनां मानुषीणाञ्च प्रतिहर्त्ता त्वमापदाम्” रघुः।
“सम्पदो मे निरापदः” रघुः
“अविवेकः परमापदांपदम्” किरा॰
“मन्त्रशक्तिविनिवारितापदः” माघः।
“आप-त्कल्पः आपत्कालः। आपत्प्राप्तः। आपद्गतः। आपद्-ग्रस्तः। आपद्धर्मः” हलन्तत्वाद्वा टाप्। आपदाप्यत्र। आपत्काले न्यूनादपि विद्याधिगन्तव्या यथा वृ॰ उ॰
“वाचा स्मृ वै पूर्ब्ब उपयन्ति सहोपायनकीर्त्त्योवास” अत्र भाष्यम्
“वाचा स्म किल पूर्ब्बे ब्राह्मणाःविद्यार्थिनः सन्तः क्षत्रियान् वैश्यान् वा क्षत्रियावैश्यानुपयन्ति शिष्यवृत्त्या उपगच्छन्ति नोपायनशु-श्रूषाभिः अतः स गौतम उपायनकीर्त्त्या उप-गमनकीर्त्तनमात्रेणैव उवास ऊषिवान् नीपायनंचकार”।
“आपदि समादधिकाद्वा विद्याप्राप्त्यसम्भवावस्थायाम्उपायनमुपगमनं पादोपसर्पणम्” आन॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपद्¦ f. (-पद्-पत्) Misfortune, calamity. E. आङ् before पद् to go, क्लिप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपद् [āpad], 4 Ā.

To go near, walk towards, approach; एष रावणिरापादि वानराणां भयंकरः Bk.15.89.

To enter into, go to, attain to (a place, state &c.); वक्त्रमापद्य मारुतः Śik.9; निर्वेदमापद्यते becomes disgusted Mk.1.14; आपेदिरे$म्बरपथम् Bv.1.17; क्षीरं दधिभावमापद्यते Ś. B. milk turns into curds; पाण्डुरतामापद्यमानस्य K.69 becoming pale; 16; विस्मयमापेदे 179; श्लोकत्वमापद्यत यस्य शोकः R.14.7 assumed the form of a verse; चिन्तामापेदे Dk.13 fell a-thinking; so विश्वासम्, निर्वृतिम्, संशयम्, वशम्, पञ्चत्वम् &c. पुनः पुनर्वशमापद्यते मे Kaṭh.1.2.6.

To get into trouble, fall into misfortune; अर्थधर्मौ परित्यज यः काममनुवर्तते । एवमापद्यते क्षिप्रं राजा दशरथो यथा ॥ Rām.; see आपन्न below.

To happen, occur; जित्सोर्नूनमापादि ध्वंसो$यं तां निशाचरात् Bk.6.31; एवमापद्यते M.1 so it is. -Caus.

To bring about, bring to pass, accomplish, effect; कूजद्भिरापादितवंशकृत्यम् R.2.12; Śānti. 3.19.

To lead or reduce to, cause to suffer; आपाद्यते न व्ययमन्तरायैः R.5.5.

To cause, to produce, bring on; लघिमानमापादयति K.15,19; दोषमपि गुणत्वमापादयति makes the best of a bad matter.

To reach or attain to.

To spread, circulate (as news).

To turn or change into; एकामपि काकिणीं कार्षापणलक्षमापादयेम Dk.156.

आपद् [āpad], f. [आ-पद्-क्विप्] A calamity, misfortune, danger, distress, adversity; दैवीनां मानुषीणां च प्रतिहर्ता त्वमापदाम् R.1.6; अविवेकः परमापदां पदम् Ki.2.3,14; प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यान्त्यापदः Bh.2.9; आपदि स्था, आपदं प्राप् to fall into difficulty. -Comp. -कल्पः an alternative to be used in times of difficulty; -कालः days of adversity, time of distress, hour of danger; अब्राह्मणादध्ययनमापत्काले विधीयते Ms.2.241,11.28. -कालिकa. (-का, -की f.) occurring in time of difficulty.

गत, ग्रस्त, प्राप्त fallen into misfortune, involved in difficulties.

unfortunate, unhappy, distressed. -धर्मः [आपदि कर्तव्यो धर्मः] a practice, profession, or course of procedure, not usually proper for a caste, but allowable in times of extreme distress or calamity; Ms.1.116, एते चतुर्णां वर्णानामापद्धर्माः प्रकीर्तिताः 1.13.

(मम्) N. of a पर्व in Bhārata.

A series of calamities; पीडा चापदकालश्च Mb.12.59.47.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपद्/ आ- A1. -पद्यते( pf. -पेदेaor. आ-पादि, etc. ) to come , walk near , approach BhP. ; to enter , get in , arrive at , go into S3Br. La1t2y. R. etc. ; to fall in or into; to be changed into , be reduced to any state; to get into trouble , fall into misfortune AV. viii , 8 , 18 ; xi , 1 , 30 S3Br. AitBr. MBh. Mn. etc. ; to get , attain , take possession; to happen , occur S3Br. Ma1lav. etc. : Caus. -पादयति( aor. 1. pl. आ--पीपदामAV. x , 5 , 42 )to cause to enter , bring on S3Br. ; to bring to any state Ragh. ; to bring into trouble or misfortune R. etc. ; to bring near or towards , fetch , procure , produce , cause , effect MBh. Sus3r. Ragh. etc. ; to procure for one's self , obtain , take possession BhP. ; to change , transform.

आपद् f. misfortune , calamity , distress Mn. Hit. Ragh. etc.

आपद् f. ( आपदाinstr. ) , through mistake or error , unintentionally.

"https://sa.wiktionary.org/w/index.php?title=आपद्&oldid=490911" इत्यस्माद् प्रतिप्राप्तम्