आपनिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनिकः, पुं, (आङ् + पन् + इकन् ।) इन्द्रनील- मणिः । किरातः । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनिक¦ त्रि॰ आ + पन--स्तुतौ कमणि इकन्।

१ इन्द्रनीले मणौ

२ किराते च उज्ज्वलदत्तः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनिक¦ m. (-कः)
1. An emerald.
2. A barbarian. E. आङ् before पन् to praise, and इकन् Una4di aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनिकः [āpanikḥ], [आ-पन्-इकन् Uṇ.2.46]

An emerald, sapphire.

A Kirāta or barbarian.

"https://sa.wiktionary.org/w/index.php?title=आपनिक&oldid=490914" इत्यस्माद् प्रतिप्राप्तम्