आपनेय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनेय¦ त्रि॰ आ + अप + नी--कर्मणि यत्। समन्तादपनेयेदूरोकार्य्ये
“नैषा तर्केण मतिरापनेया प्रोक्तान्येनैव सुज्ञा-नाय प्रेष्ठ!” कठोप॰।
“येयमागमप्रतिपाद्यात्मनि मतिःसैषा तर्केण स्वबुद्ध्यभ्यूहमात्रेण नापनेया नापनेतव्या[Page0743-b+ 38] न हन्तव्या। तार्किकोह्यनागमज्ञः स्वबुद्धिपरिकल्पितंयत्किञ्चिदेव कथयति अतएवच सेयमागमप्रसूता मतिःतार्किकादन्येनैवागमाभिज्ञेनाचार्य्येणैव प्रोक्ता सती-सुज्ञानाय भवति” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपनेय mfn. to be reached or obtained Kat2hUp.

"https://sa.wiktionary.org/w/index.php?title=आपनेय&oldid=216576" इत्यस्माद् प्रतिप्राप्तम्