आपन्न

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्नः, त्रि, (आङ् + पद् + क्तः ।) आपद्ग्रस्तः । तत्पर्य्यायः । आपत्प्राप्तः २ । इत्यमरः ॥ प्राप्तः । इति मेदिनी ॥ (यथा भागवते, -- “आपन्नः संसृतिं घोरां यन्नाम विवशो गृणन् । ततः सद्यो विमुच्येत यद्बिभेति स्वयं भयं” ॥ यथा हितोपदेशे, -- “बलीयसाभियुक्तस्तु नृपोऽनन्यप्रतिक्रियः । आपन्नः सन्धिमन्विच्छेत्कुर्व्वाणः कालयापनं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्न वि।

आपद्ग्रस्तः

समानार्थक:आपन्न,आपत्प्राप्त

3।1।42।2।1

अधिक्षिप्तः प्रतिक्षिप्तो बद्धे कीलितसंयतौ। आपन्न आपत्प्राप्तः स्यात्कान्दिशीको भयद्रुतः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्न¦ आ + पद--क्त।

२ आपद्ग्रस्ते
“आपन्नः संसृतिं घोरां-यन्नाम विवशोगृणेत्। ततः सद्योविमुच्येत यद्विभेतिस्वयं भयम्” भाग॰
“आपन्नाभयसत्रेषु दीक्षिताः खलुपौरवाः” शकु॰
“आत्मापराधादापन्नस्तत् किं भीमंजिघांससि” भा॰ स्त्री॰ प॰

१३ अ॰

१ प्राप्ते मेदि॰ आपन्नसत्वा

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्न¦ mfn. (-न्नः-न्ना-न्नं)
1. Unfortunate, afflicted.
2. Gained, obtained, acquired. E. आङ् before पद् to go, क्त participial aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्न [āpanna], p. p.

Gained, obtained, acquired; जीविका- पन्नः for आपन्नजीविकः Sk.

Gone or reduced to, fallen into; कष्टां दशामापन्नो$पि Bh.2.29; so दुःख˚.

Afflicted, distressed, being in difficulty; आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः Ś.2.17; Me.55; H.4.16; V.2.

Befallen; परिच्छेदो हि पाण़्डित्यं यदापन्ना विपत्तयः H.128. -Comp. -सत्त्वा pregnant, quick or big with child; a pregnant woman; सममापन्नसत्त्वास्ता रेजुरापाण्डुरत्विषः R.1.59.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपन्न/ आ-पन्न mfn. entered , got in S3Br. Ka1tyS3r. etc.

आपन्न/ आ-पन्न mfn. afflicted , unfortunate S3ak. Katha1s. etc.

आपन्न/ आ-पन्न mfn. gained , obtained , acquired

आपन्न/ आ-पन्न mfn. having gained or obtained or acquired.

"https://sa.wiktionary.org/w/index.php?title=आपन्न&oldid=490915" इत्यस्माद् प्रतिप्राप्तम्