आपस्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपः [स्] क्ली, (आप् + असुन् ।) जलं । पापं । इत्युणादिकोषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्¦ न॰ आप--असुन्। जले।
“आपोभिर्मार्ज्जनंकृत्वा” स्मृतिः।
“अन्नमयं लि सौम्य! मन आपोमयःप्राणस्तेजोमयी वाक्” छा॰ उप॰
“सर्वमापोमयं जगत्” देवीमा॰।
“ब्रुवते कतमेऽपि नपुंसकमाप” इतिवृत्तिधृतकोषात् क्लीवत्वम्। तुडभावे ह्रस्वः अपइत्येव। तुट् पक्षे अप्त इत्यपि। कर्मणि।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्¦ n. (-पः)
1. Water.
2. Sin. E. आप to obtain, असुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् [āpas], n. [आप्-असुन्] Water; आपोभिर्मार्जनं कृत्वा.

Sin.

A religious ceremony.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् n. (connected with 1. अप्) , a religious ceremony RV.

आपस् n. (fr. 2. अप्) , water ChUp.

आपस् Nom. (rarely acc. ) pl. of 2. अप्See.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस् स्त्री.
(बहु.) जल, शां.श्रौ.सू. 4.11.6 (आपोहिष्ठीया) देखें - मिश्र एम., सी.ए.एस.एस., पूना विश्ववि. 199०।

"https://sa.wiktionary.org/w/index.php?title=आपस्&oldid=490921" इत्यस्माद् प्रतिप्राप्तम्