आपस्तम्ब

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्तम्ब¦ पु॰ ऋषिभेदे स च कल्पसूत्रकारः धर्म्मशास्त्रकर्त्ता च
“यमापस्तम्बसंवर्त्ताः कात्यायनवृहस्पती” इत्याद्य-भिधाय
“धर्म्मशास्त्रप्रयोजकाः” या॰ स्मृ॰। तदीयसंहिता च दशाध्यायी तस्यां प्रायश्चित्तविधानमात्रसु-क्तम्। तस्यापत्यम् विदा॰ अञ् आपस्तवः तदपत्ये पुंस्त्रीस्त्रियां ङीप्। आपस्तम्बस्येदम् छ। आपस्तम्बीयः। तत्सम्बन्धिनि त्रि॰ आपस्तवेन प्रोक्तमधीयते अण् तस्यलुक्। आपस्तम्बप्रोक्तशाखाध्येतृषु ब॰ व॰। आपस्तम्ब्यां भवःढक्। आपस्तम्वेयः। आपस्तम्वापत्यस्त्रीभवे त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्तम्ब¦ m. (-म्बः) The name of a sage and legislator.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपस्तम्ब m. N. of a renowned sage and writer on ritual

आपस्तम्ब mf( ई). a descendant of आपस्तम्बg. विदा-दि([ Pa1n2. 4-1 , 104 ])

आपस्तम्ब m. pl. the pupils of आपस्तम्ब.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--acted as priest in the पुत्रेष्टि of Diti. M. 7. ३३-4; १९२. ६०.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĀPASTAMBA : An ancient sage. He once consoled King Dyumatsena. (Śloka 18, Chapter 298, Vana Parva, M.B.).

1) How he got his name. Once a brahmin did not get a suitable man toofficiate as priest for a śrāddha cere- mony. He then prayed to his ancestors, Viśvedevas and Mahāviṣṇu for help and then Āpastamba appeared before him. The brahmin gave him food to his heart's content and asked him how he felt. To the surprise of the brahmin Āpastamba replied, he wanted some more and thus made the Śrāddha ineffective. The brahmin got angry and cursed him by sprinkling on his face water taken in his palm. But before the water-particles reached his face Āpastamba ordered the water-drops to remain still. Water stopped stiff and still midway by the power of the sage. Because water (Āpa) became stiff (Stamba) the ṛṣi was named Āpastamba. (Brahma Purāṇa).

2) How Āpastamba tīrtha came into existence. Once he met Agastya Muni and asked him who was superior among the gods Brahmā, Viṣṇu and Śiva. Agastya declared that Śiva stood supreme of the lot and gave him advice as to how to please Śiva. Following his instructions Āpastamba did penance on the banks of the river Gau- tamī and Śiva appeared before him, blessed him, and made that place a holy one. Śiva declared that those who, bathed at that place would obtain ‘Divyajñāna’ (Divine knowledge enabling one to know the past, present and future). From then onwards that place was known as Āpastamba tīrtha.

3) Other details. Āpastamba had a very chaste and humble wife named Akṣasūtrā. Their son was Gārki. ‘Gṛhyasūtrasaṁgraha’ containing a prayer and two man- tras is a contribution to the holy science by Āpastamba. Many Hindus follow it even now. He had stated that the decrease in the number of great sages was because of the fact that people were not practising the control of the senses as before.


_______________________________
*1st word in left half of page 90 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आपस्तम्ब&oldid=490922" इत्यस्माद् प्रतिप्राप्तम्