आपा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपा [āpā], 1 P.

To drink up (lit. and fig.); षडाननापीत- पयोधरासु R.14.22; आपीतसूर्यं नभः Mk.5.2 quite concealed or obscured; दिवाकरापीतरसा महौषधीः Mb.

To drink with the ears or eyes, hear or see intently; ता राघवं दृष्टिभिरापिबन्त्यः R.7.12; K.86; भगवत्कथासुधामा- पीय कर्णाञ्जलिभिः Bhāg.

To eclipse, surpass.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपा/ आ- P. -पिबति, ( Impv. 2. du. आपिबतम्RV. ii , 36 , 6 ; pf. -पपौ: Pass. -पीयते, etc. )to drink in , suck in or up; to sip RV. MBh. Ragh. ; to drink in with ears or eyes i.e. to hear orSee. with attention , hang on BhP. Ragh. ; to absorb , take away: Caus. -पाययति, to cause to drink or suck in BhP.

"https://sa.wiktionary.org/w/index.php?title=आपा&oldid=490924" इत्यस्माद् प्रतिप्राप्तम्