आपात

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपातः, पुं, (आङ् + पत् + घञ् ।) पतनं । तत्कालः । इति मेदिनी ॥ पातनं । इति शब्दचन्द्रिका ॥ (यथा हितोपदेशे । “आपातरमणीयानां संयोगानां प्रियैः सह” । “आपातरम्या विषयाः पर्य्यन्तपरितापिनः” । तथा च मनुः ११ । ९ । “मध्वापातो विषास्वादः स्वधर्म्मप्रतिरूपकः” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात¦ पु॰ हठात् अविवेकात् कारणान्तरसाचिव्याभावेऽपि आगत्य पातः। अविविच्यावगतौ
“आपाततोयदर्थस्यपौनरुक्त्यावभासनम्” सा॰ द॰

२ अतर्कितागमने।
“गरुडा-पातविश्लिष्टमेघनादास्त्रबन्धनः” रघुः।
“तदापातभयात्पथि” कुमा॰ आपतत्यत्राधारे घञ्।

३ तत्काले वर्त्तमान-काले
“आपातरम्या विषयाः पर्य्यन्तपरितापिनः” किरा॰
“आपातरम्पास्तत्कालरमणीयाः” मल्लि॰।

४ उपक्रमे च
“मध्वापातोविषास्वादः स धर्मप्रतिरूपकः” मनुः।
“मध्वापातो मधुरोपक्रमः” कुल्लू॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात¦ m. (-तः)
1. Throwing down, causing to descend.
2. Falling, de- scending.
3. The instant, the current moment. E. आङ् before पत् to go, to fall, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात [āpāta], a. Rushing upon, attacking.

तः . Rushing or falling upon, attack, descending, alighting; तदापात- भयात्पथि Ku.2.45; गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः R.12.76.

Throwing down.

Causing to descend or fall, falling down. धारापातैः Me.5.

(a) The present or current moment, the instant; आपातरम्या विषयाः पर्यन्तपरि- तापिनः Ki.11.12; आपातसुरसे भोगे निमग्नाः किं न कुर्वत S. D; आपातरमणीयानां संयोगानां प्रियैः सह । अपथ्यानामिवान्नानां परिणामो$- तिदारुणः ॥ H.4.75; Bv.1.115; Māl.5. (b) (Hence) First sight or appearance; see आपाततः.

Happening, becoming apparent, appearance.

Assault, a method of catching elephants (Mātaṅga L.1.1.13).

Hell (नरक) आपातान्प्रतितिष्ठन्ति पुलिन्दशबरा इव Mb.12.151.8.-Comp. -दुःसह a. unbearable at the first attack; U.7. -दुष्प्रसह a. unbearable in its onset, making a furious charge; आपातदुष्प्रसहमाविरभूदनीकम् M.5.1.-मात्र a. Being only momentary.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपात/ आ-पात m. the falling , descending

आपात/ आ-पात m. rushing upon , pressing against Mn. Kum. Ragh. etc.

आपात/ आ-पात m. forwardness Katha1s.

आपात/ आ-पात m. happening , becoming apparent , (unexpected) appearance Ragh. Sa1h. etc.

आपात/ आ-पात m. the instant , current moment Kir.

आपात/ आ-पात m. throwing down , causing to descend L.

आपात/ आ-पात See. under आ-1. पत्.

"https://sa.wiktionary.org/w/index.php?title=आपात&oldid=490926" इत्यस्माद् प्रतिप्राप्तम्