आपादन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपादन¦ न॰ न॰ आ + पद—णिच्—ल्युट्।

१ आपत्तिविषयी-करणे आपादकज्ञानेन आपद्यनिश्चये” पद—भावेणिच्—ल्युट्।

२ सम्पादने
“द्रव्यस्य संख्यान्तरापादने” सि॰ कौ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपादनम् [āpādanam], 1 Causing to arrive at, leading or contributing to, bringing about; tending to; द्रव्यस्य संख्या- न्तरापादने Sk.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपादन/ आ-पादन n. causing to arrive at

आपादन/ आ-पादन n. bringing any one to any state

आपादन/ आ-पादन n. producing , effecting Siddh.

"https://sa.wiktionary.org/w/index.php?title=आपादन&oldid=508602" इत्यस्माद् प्रतिप्राप्तम्