आपान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपानम्, क्ली, (आपीयते अस्मिन् । आङ् + पा + अधि + ल्युट् ।) मद्यपानार्थसभा । तत्पर्य्यायः । पानगोष्ठिका २ । इत्यमरः ॥ मद खावार चक्र इति भाषा ॥ (यथा महाभारते, वनपर्ब्बणि २८० अध्याये । “गन्धर्व्वाप्सरसो भद्रे ! मामापानगत सदा” । १३ । तत्रैव २ अध्याये । “आपाने पानकलिता दैवेनाभिप्रणोदिताः” । “ददर्श यदुवीराणामापाने वैशसं महत्” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान नपुं।

पानसभा

समानार्थक:आपान,पानगोष्ठिका

2।10।42।2।3

सन्धानं स्यादभिषवः किण्वं पुंसि तु नग्नहूः। कारोत्तरः सुरामण्ड आपानं पानगोष्ठिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान¦ न॰ आपीयते सम्भूय सुरा पीयतेऽत्र आधारे ल्युट्। सुरापानाय सम्भूयोपवेशनस्थाने। पानार्थसभायाम्(चक्र)
“गन्धर्वापस्परसोभद्रे! मामापानगतं सदा” भा॰ व॰ प॰

२८

० अ॰।
“आपाने पानकलिता दैवे-नाभिप्रणीदिताः” ददर्श यदुवीराणामापाने वैशसं महत्” इति च भा॰ आ॰ प॰

२ अ॰। भावे ल्युट्।

२ सम्भूयसुरापाणे।
“ताम्बूलीनां दलैस्तत्र रचितापानभूमयः” रघुः।
“यत्र स्फटिकहर्म्मेषु नक्तमापानभूमिषु” कुमा॰। स्वार्थे कन्। आपानकममपि पानगोष्ठ्याम्। मुरापाणेच
“आपानकमुत्सवः!” काद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान¦ m. (-नः) A tavern, a liquor-shop, a place for drinking in society. E. आङ् before पा to drink, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपानम् [āpānam] नकम् [nakam], नकम् 1 A drinking party, banquet; Mk.8; आपाने पानकलिता दैवेनाभिप्रचोदिताः Mb. -Comp. -उत्सवः Drinking festival. ... समन्ताद् आपानोत्सवमनु- भवन्तीव मधुपाः । Nāg.3.8.

A tavern, liquor-shop, a place for drinking in company (˚भूमि); आपाने पानकलिता दैवेनाभिप्रचोदिताः Mb.1.2.355; ताम्बूलीनां दलैस्तत्र रचितापान- भूमयः R.4.42; Ku.6.42; आपानकमुत्सवः K.32.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपान mfn. one who has reached

आपान mfn. (for 2. See. आ-1. पा.)

आपान/ आ-पान n. the act of drinking , a drinking-party , banquet MBh.

आपान/ आ-पान n. (for 1. आपानSee. p. 142 , col. 2.)

"https://sa.wiktionary.org/w/index.php?title=आपान&oldid=490929" इत्यस्माद् प्रतिप्राप्तम्