आपि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि¦ पु॰ आप + णिच्--इन्।

१ धनादिप्रापके।
“हये देवायूयमिदापयः” ऋ॰

२ ,

२९ ,

४ ।
“आपयः धनस्य प्रापयि-तारः” भा॰। आप्यते कर्म्मणि इन्।

२ आप्ते बन्धौतस्य भावः आपित्वं बन्धुत्वे
“आपित्वे नः प्रपित्वे” ऋ॰

८ ,

७ ,

३ ।
“आपित्वे बन्धुत्वे” भा॰। [Page0745-a+ 38]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिः [āpiḥ], [आप्-णिच्- इन्]

Obtaining wealth &c.

A friend, acquaintance, ally (बन्धु); ˚त्वम् friendship, alliance; आपित्वे नः प्रपित्वे तूयमा गहि Rv.8.4.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि m. an ally , a friend , an acquaintance RV. VS. (according to Sa1y. on RV. ii , 29 , 4 , from the Caus. ) causing to obtain [wealth etc. ]

आपि mfn. ifc. reaching to , entering.

आपि etc. See. under1. आप्.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपि पु.
एक देवता का नाम ‘आपये स्वाहा, का.श्रौ.सू. 14.5.13; (वा.सं. 9.2०) [वाजपेय]।

"https://sa.wiktionary.org/w/index.php?title=आपि&oldid=490931" इत्यस्माद् प्रतिप्राप्तम्