आपिञ्जर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिञ्जरम्, क्ली, (ईषत् पिञ्जरम् ।) स्वर्णं । इति राजनिर्घण्टः ॥ (“आपिञ्जरा बद्धरजःकणत्वा- न्मञ्जर्य्युदारा शुशुभेऽर्ज्जुनस्य” ॥ इति रघुः १६ । ५१ । स्वर्णशब्देऽस्य गणादयो वक्तव्याः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिञ्जर¦ न॰ ईषत्पिञ्जरं प्रा॰ स॰।

१ स्वर्ण्णेराजनि॰।

२ ईषत्पिञ्जरवर्ण्णे पु॰

३ तद्वति त्रि॰
“आपिञ्जराबद्धरजः-कणत्वात्” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिञ्जर [āpiñjara], a. Somewhat red, reddish; मञ्जर्युदारा शुशुभे$- र्जुनस्य आपिञ्जराबद्धरजःकणत्वात् R.16.51. -रम् Gold.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपिञ्जर/ आ-पिञ्जर mfn. somewhat red , reddish Ragh. Ka1d.

आपिञ्जर/ आ-पिञ्जर n. gold L.

"https://sa.wiktionary.org/w/index.php?title=आपिञ्जर&oldid=490932" इत्यस्माद् प्रतिप्राप्तम्