आपी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपी¦ त्रि॰ आ + प्याय--क्विप् पीभावः।

१ आपीने वृद्धिमति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपी¦ f. (-पी) The twentieth Nakshatra or lunar mansion.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपी [āpī] आपीन [āpīna], आपीन See आप्यै.

आपी [āpī], a. Fat, stout. -पीः f. The 2th Nakṣatra or lunar mansion.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपी f. N. of a constellation L.

आपी/ आ- etc. See. under आ-प्यै.

आपी/ आ-पी mfn. fat , enlarged , increased T.

"https://sa.wiktionary.org/w/index.php?title=आपी&oldid=490935" इत्यस्माद् प्रतिप्राप्तम्