आपीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपीतम्, क्ली, (आङ् + पा + क्त ।) माक्षिकधातुः । इति राजनिर्घण्टः ॥ (यथा रामायणे । “आपीतवर्णवदनं प्रसुप्तमिव भूमिपं” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपीत¦ न॰ ईषत् पीतम् प्रा॰ त॰। माक्षिके धातौ।

२ ईषत्पीतवर्ण्णे पु॰

३ तद्वति त्रि॰। ईषत् पानं कृतंयस्य तादृशे

४ जलादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपीत¦ mfn. (-तः-ता-तं)
1. Drank up.
2. Very yellow. n. (-तं) A pyritic mineral. E. आङ् before पीत drank or yellow. [Page094-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपीत [āpīta], a.

Yellowish.

Drunk or sipped a little (as water).

तः Yellowish colour.

N. of a plant (Mar. नांदुरकी).

तम् A pyritic mineral (माक्षिकधातु).

Filament of the lotus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपीत/ आ-पीत mfn. drunk up , exhausted.

आपीत/ आ-पीत mfn. yellowish R.

आपीत/ आ-पीत m. N. of a species of tree Comm.

आपीत/ आ-पीत n. filament of the lotus ib.

आपीत/ आ-पीत n. a pyritic mineral L.

आपीत/ आ-पीत n. (for 1. आ-पीतSee. under आ-पा, and for 3. आ-पीतunder आ-प्यत्).

आपीत/ आ-पीत mfn. swollen out , puffed up , distended , full , stout , fat RV. viii , 9 , 19

आपीत/ आ-पीत mfn. (for 2. आपीतSee. s.v. )

"https://sa.wiktionary.org/w/index.php?title=आपीत&oldid=490937" इत्यस्माद् प्रतिप्राप्तम्