आपेक्षिक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक¦ त्रि॰ अपेक्षात आगतः ठक्। अपेक्षया प्राप्ते
“किन्तु मध्यत्वमापेक्षिकम्” सि॰ कौ॰
“अमृतमश्नुतेइत्यापेक्षिकममृतत्वम्” छा॰ उ॰ भा॰। स्त्रियां ङीप्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक [āpēkṣika], a. (-की f.) [अपेक्षा-ठक्] Raising expectations.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपेक्षिक mfn. (fr. अपेक्षा) , relative , having relation or reference to Siddh. (p.418 , l.10).

"https://sa.wiktionary.org/w/index.php?title=आपेक्षिक&oldid=490947" इत्यस्माद् प्रतिप्राप्तम्