आपोक्लिम

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोक्लिमम्, क्ली, लग्नात् तृतीयषष्ठनवमद्वादशलग्नं । इति ज्योतिःशास्त्रं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोक्लिम¦ न॰ ज्योतिषोक्ते जन्मलग्नावधितृतीयषष्ठ-नवमद्वादशस्थानेषु।
“तृतीयं षष्ठनवममन्त्यञ्चापोक्लिमंविदुः” ज्यो॰ त॰।
“आपोक्लिमे यदि खगाः स किले-[Page0746-a+ 38] न्धुवारोन स्याच्छुमं क्वचन ताजिकशास्त्रगीतम्” नी॰ ता॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोक्लिमम् [āpōklimam], N. of the 3rd, 6th, 9th, or 12th position (in Astrol.); तृतीयं षष्ठनवममन्त्यं चापोक्लिमं विदुः; also केन्द्रात् परं पणफरं पूर्वमापोक्लिमं मतम्. [cf. Gr. apoklima].

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोक्लिम n. (in astron. ) = ?.

"https://sa.wiktionary.org/w/index.php?title=आपोक्लिम&oldid=490948" इत्यस्माद् प्रतिप्राप्तम्