आपोमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोमय [āpōmaya], a. (-यी f.) [आपस्-विकारे प्राचुर्ये वा मयट्] Consisting of water; आपोमयः प्राणः Ch. Up.6.5.4.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आपोमय/ आपो--मय mfn. consisting of water S3Br. ChUp. MBh.

"https://sa.wiktionary.org/w/index.php?title=आपोमय&oldid=490949" इत्यस्माद् प्रतिप्राप्तम्