आप्त्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त्य¦ त्रि॰ आप--तव्य वेदे नि॰।

१ आप्तव्ये
“पनित आप्त्योयजतः” ऋ॰

५ ,

४१ ,

९ ।
“आप्त्यः आप्तव्यः” भा॰ लोके तुआप्तव्य इत्येव। आप्तिमर्हति यत्।

२ आप्तियोग्ये त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त्यः [āptyḥ], Ved. N. of a class of deities, especially of the deity Trita as belonging to that class.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त्य = आप्तव्यSee. RV. v , 41 , 9

आप्त्य (for 2. आप्त्यSee. below.)

आप्त्य m. N. of त्रितRV.

आप्त्य m. N. of इन्द्रRV. x , 120 , 6

आप्त्य m. pl. N. of a class of deities RV. ( ib. ) AV. S3Br. Ka1tyS3r.

आप्त्य m. (for 1. आप्त्यSee. under आप्.)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्त्य पु.
जल-देवता, वै.श्रौ.सू. 17.7. पात्र्याङ्गुलिप्रक्षालन- माप्त्येभ्यो निनयति----का.श्रौ.सू. 2.6.26; शां.श्रौ.सू. 14.72; 21.15.2, देखें - आप्यनिनयन, न. जल-देवताओं के सम्मान में जल को उड़ेलना, बौ.श्रौ.सू. 25.8ः12 (दर्श) आप्त्य देवों की संख्या तीन है (त्रित, द्वित एवं एकत)।

"https://sa.wiktionary.org/w/index.php?title=आप्त्य&oldid=490960" इत्यस्माद् प्रतिप्राप्तम्