आप्रच्छ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्रच्छ् [āpracch], 6 Ā.

To bid adieu, bid farewell; आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्ग्य शैलम् Me.12; R.8.49,12.13; Māl.7; Bk.14.63.

To salute on receiving, but particularly parting with a visitor (साधो यामि इति वचनम्)

To ask.

To extol. Irregularly it is used in Parasmaipada also; cf. आपृच्छ पुत्रकृतकान् हरिणान् द्रुमांश्च Pratimā.5.11.

"https://sa.wiktionary.org/w/index.php?title=आप्रच्छ्&oldid=216778" इत्यस्माद् प्रतिप्राप्तम्