आप्रछ्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्रछ्/ आ- A1. -पृच्छते, rarely P. ( Impv. -पृच्छMBh. )to take leave , bid farewell; to salute on receiving or parting with a visitor MBh. R. Megh. Ragh. Katha1s. etc. ; to call (on a god) , implore Sus3r. ; to ask , inquire for BhP. ; to extol L.

"https://sa.wiktionary.org/w/index.php?title=आप्रछ्&oldid=216779" इत्यस्माद् प्रतिप्राप्तम्