आप्लव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लवः, पुं, (आङ् + प्लु + अप् ।) स्नानं । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लव पुं।

स्नानम्

समानार्थक:आप्लाव,आप्लव,स्नान

2।6।121।2।4

परिकर्माङ्गसंस्कारः स्यान्मार्ष्टिर्मार्जना मृजा। उद्वर्तनोत्सादने द्वे समे आप्लाव आप्लवः॥

 : प्रोञ्चनादिनाङ्गनिर्मलीकरणम्, उद्वर्तनद्रव्येणाङ्गनिर्मलीकरणम्, अवभृतस्नानम्

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लव¦ पु॰ आ + प्लु--घञभावपक्षे अप्।

१ स्नाने, जलानांसर्व्वतः समुच्छलने। ल्युट् आप्लवनम् तत्रैव न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लव¦ m. (-वः)
1. Bathing.
2. Sprinkling with water. E. आङ् before प्लुङ् to swim, अप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लवः [āplavḥ] प्लवनम् [plavanam], प्लवनम् 1 Bathing, immersing.

Sprinkling with water (on all sides). -Comp. -व्रतिन् orआप्लुतव्रतिन् m. a house-holder who has passed through the first order (ब्रह्मचर्य) and is admitted into the second (गार्हस्थ्य), an initiated householder; cf. स्नातक.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लव/ आ-प्लव m. ablution , bathing Pa1n2. BhP. R.

आप्लव/ आ-प्लव m. sprinkling with water L.

"https://sa.wiktionary.org/w/index.php?title=आप्लव&oldid=490969" इत्यस्माद् प्रतिप्राप्तम्