आप्लुत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लुतः, पुं, (आङ् + प्लुङ् + क्तः ।) आप्लुतव्रती । स्ना- तकः । इति मेदिनी ॥

आप्लुतः, त्रि, (आङ् + प्लु + क्त ।) स्नातः । कृतस्नानः । इति मेदिनी ॥ (आप्लुतः सर्व्वपापेभ्यः स गङ्गायां व्यमुच्यत । इति भारते ।) स्नाने क्ली इति हेम- चन्द्रः ॥ (आर्द्रीकृतः । सिक्तः । पञ्चतन्त्रे, -- “अन्ये जर्ज्जरितकलेवरा रुधिराप्लुताः” । इति)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लुत¦ त्रि॰ आ + प्लु--क्त।

१ स्नाते

२ आर्द्रीभूते च

३ स्नातकेगृहस्थभेदे पु॰। भावे क्त।

४ स्नाने न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लुत¦ mfn. (-तः-ता-तं)
1. Bathed.
2. Wetted, sprinkled. m. (-तः) An ini- tiated householder: see आप्लवव्रतिन्। n. (-तं) Bathing. E. आङ् before प्लुङ् to bathe, affix of the participle past.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लुत [āpluta], p. p.

Bathed; अवभृथाप्लुतो मुनिः R.11.31; Ku.6.5. ततः समुत्सुको$भ्येत्य नृपतिर्द्रुतमाप्लुतः Śiva. B.1.79.

Wetted, sprinkled; यावन्नाश्यायते वेदिरभिषेकजलाप्लुता R.17.37.

Overflowing with, filled or overcome with; बाष्प˚, व्यसन˚, रुधिर˚ &c.

Possessed by, eclipsed; अवाङ्मुखमथो दीनं दृष्ट्वा सोममिवाप्लुतम् Rām.7.16.1. -तः, ˚व्रती An initiated house-holder, see आप्लवव्रतिन्. -तम् Bathing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आप्लुत/ आ-प्लुत mfn. one who has bathed (himself) , bathed MBh. BhP.

आप्लुत/ आ-प्लुत mfn. wetted , sprinkled , overflowed MBh. Hariv. Ragh. etc.

आप्लुत/ आ-प्लुत mfn. ifc. (used fig. )overrun

आप्लुत/ आ-प्लुत mfn. afflicted , distressed( व्यसना-)

आप्लुत/ आ-प्लुत mfn. one who has sprung or jumped near Hariv. MBh.

आप्लुत/ आ-प्लुत m. (= आ-प्लव-व्रतिन्) , an initiated householder L.

आप्लुत/ आ-प्लुत n. bathing MBh.

आप्लुत/ आ-प्लुत n. jumping , springing towards MBh. Hariv.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpluta : nt.: One of the twenty-one movements (mārga) used while fighting with a sword.

Dhṛṣṭadyumna adopted it in turn while attacking Droṇa 7. 164. 147-148.


_______________________________
*5th word in right half of page p92_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Āpluta : nt.: One of the twenty-one movements (mārga) used while fighting with a sword.

Dhṛṣṭadyumna adopted it in turn while attacking Droṇa 7. 164. 147-148.


_______________________________
*5th word in right half of page p92_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=आप्लुत&oldid=490973" इत्यस्माद् प्रतिप्राप्तम्