आबद्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबद्धः, पुं, (आङ् + बन्ध + क्तः ।) दृढबन्धनं । प्रेम । अलङ्कारः । इति विश्वमेदिन्यौ ॥ (यथा मेघदूते ९ । “गर्भाधानक्षणपरिचयान्नूनमाबद्धमाला” ॥) योत्त्रं । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबद्ध¦ न॰ सम्यक् आबद्धम् + वन्ध--भावे क्त। दृढबन्धने।

१ आ-धारे क्त।

२ प्रेम्णि। कर्मणिक्त।

३ बद्धे

४ आप्ते

५ प्रति-रुद्धे च त्रि॰।
“पयोधिमाबद्धचलज्जलाबिलम्” माघः
“आबद्धभीमभ्रुकुटीकरालम्” भट्टिः।
“स्यन्दनाबद्धदृ-ष्टिषु” रघुः।

६ भूषणे च। बा॰ करणे क्त।

७ योक्त्रे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबद्ध¦ mfn. (-द्धः-द्धा-द्धं) Tied, bound. m. (-द्धः)
1. A binding.
2. A yoke.
3. Ornament.
4. Affection. E. आङ् before बन्ध to bind, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबद्ध [ābaddha], p. p.

Bound, tied.

Fixed; स्यन्दनाबद्धदृष्टिषु R.1.4.

Formed, made; आबद्धमण्डला तापसपरिषद् K.49 sitting in a circle; आबद्धरेखमभितो रविमञ्जरीभिः Gīt.11; Bk.3.3; Ki.5.33.

Obtained.

Hindered,-द्धम् (-द्धः also)

Binding, joining.

A yoke.

Ornament; Sāṅ. Gṛi. Sūtras 2.1.25.

Affection.-Comp. मण़्डल a. Forming a circle, sitting in a circle.-माल a. forming a wreath, arranged in a row; गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः Me.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबद्ध/ आ-बद्ध mfn. tied on , bound

आबद्ध/ आ-बद्ध mfn. joined

आबद्ध/ आ-बद्ध mfn. fixed , effected , produced , shown(See. the comps.)

आबद्ध/ आ-बद्ध m. affection L.

आबद्ध/ आ-बद्ध n. binding fastly , a binding , a yoke L.

आबद्ध/ आ-बद्ध n. an ornament , cloth S3a1n3khGr. ii , 1 , 25 ( L. अस्, m. )

"https://sa.wiktionary.org/w/index.php?title=आबद्ध&oldid=490979" इत्यस्माद् प्रतिप्राप्तम्