आबाध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबाध¦ पु॰ आ + बाध--घञ्। पीडायां
“आबाधे” पा॰
“आबाधे पीडायाम्” सि॰ कौ॰
“यथासुखमुखः कु-र्य्यात् प्राणाबाधबाधभयेषु च”
“न चैनंपादत कुर्य्यान्न प्राणा-बाधमाचरेत्” मनुः
“तत्र मनःशरीराबाधकराणि श-ल्यानि” सुश्रु॰ नास्ति बाधा यस्य।

३ पीडाशून्ये त्रि॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबाधः [ābādhḥ], 1 Affliction, injury, trouble, molestation, damage; न प्राणाबाधमाचरेत् Ms.4.54,51.

Interruption, hinderance; दर्शनीयं निराबाधं कुम्भकर्णस्य चक्रिरे Rām.7.13.4.

Attack (Ved).

धा Pain, distress.

Mental agony or anguish.

Segment of the base of a triangle.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबाध/ आ-बाध m. pressing towards RV. viii , 23 , 3

आबाध/ आ-बाध m. molestation , trouble

आबाध/ आ-बाध mf( आ). pain , distress MBh. Mn. Sus3r. Kir. etc.

आबाध/ आ-बाध mfn. distressed , tormented T.

"https://sa.wiktionary.org/w/index.php?title=आबाध&oldid=490984" इत्यस्माद् प्रतिप्राप्तम्