आबुत्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबुत्तः, पुं, (आप् + क्विप् + आपमुत्तनोति । अन्ये- भ्योपीति ड ।) नाट्योक्तौ भगिनीपतिः । इत्यमरः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबुत्त¦ पु॰ आपनमाप् क्विप् आपे प्राप्त्यै उत्ताम्यति उद् +तम--दृ। नाट्योक्तौ भगिनीपतौ। बहुप्राप्तो सन्तोषाभावेन दु खित्वात्तस्य तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबुत्त¦ m. (-त्तः) A sister's husband, (in theatrical language.) E. आप to obtain, क्विप्, उत् and तन् to stretch, ड affix, प is changed to ब; according to another etymology the word is आवुत्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबुत्त [ābutta], = आवुत्त q. v.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आबुत्त m. (in dram. ) a sister's husband (probably a Prakrit word).

"https://sa.wiktionary.org/w/index.php?title=आबुत्त&oldid=490988" इत्यस्माद् प्रतिप्राप्तम्