आब्द

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आब्द¦ त्रि॰ अब्दे मेघे भवः तस्येदम् इति वा अण्।

१ मेघभवे

२ मेघसम्बन्धिनि च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आब्द [ābda], n. (-ब्दी f.) [अब्द-अण्] Belonging to, or produced from, a cloud.

"https://sa.wiktionary.org/w/index.php?title=आब्द&oldid=490990" इत्यस्माद् प्रतिप्राप्तम्