आभरण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम्, क्ली, (आभ्रियतेऽनेन । भृञ भरणे । ल्युट् ।) भूषणं । अलङ्कारः । इत्यमरः ॥ (तच्चतुर्व्विधं, आ- बेध्यं बन्धनीयं, क्षेप्यं, आरोप्यं चेति । तत्र आबेध्यं कुण्डलादि, बन्धनीयं कुसुमादिकं, क्षेप्यं नूपुरादिकं, आरोप्यं हारादि । यदुक्तं, -- “स्याद्भूषणं त्वाभरणं चतुर्धा परिकीर्त्तितं । आबेध्यं बन्धनीयञ्च क्षेप्यमारोप्यमेव तत्” ॥ (यथा मनुः, ७ । २२२ । “वाहनानि च सर्व्वाणि शास्त्राण्याभरणानि च” । यथा कुमारसम्भवे । ५ । ४४ ॥ “किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलं” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरण नपुं।

भूषणम्

समानार्थक:अलङ्कार,आभरण,परिष्कार,विभूषण,मण्डन,कलाप,अलम्

2।6।101।2।2

विभ्राड्भ्राजिष्णुरोचिष्णू भूषणं स्यादलङ्क्रिया। अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्.।

अवयव : हारमध्यगमणिः

वैशिष्ट्यवत् : भूषणध्वनिः

वैशिष्ट्य : भूषितः

 : केशबन्धरचना, शिरोमध्यस्थचूडा, किरीटम्, शिरोमणिः, सीमन्तस्थितायाः_स्वर्णादिपट्टिका, ललाटाभरणम्, कर्णाभरणम्, कण्ठाभरणम्, लम्बमानकण्ठभूषणम्, सुवर्णलम्बकण्ठिका, मौक्तिकमाला, शतलतिकाहारः, द्वात्रिंश्ल्लतिकाहारः, चतुर्विंशतिलतिकाहारः, चतुर्लतिकाहारः, द्वादशलतिकाहारः, दशलतिकाहारः, एकलतिकाहारः, सप्तविंशतिमुक्ताभिः_कृता_माला, करवलयः, प्रगण्डाभूषणम्, अङ्गुलीभूषणम्, मुद्रिताङ्गुली, मणिबन्धभूषणम्, स्त्रीकटीभूषणम्, पुंस्कटीभूषणम्, नूपुरः, मणियुक्तनूपुरः, किङ्किणी, मूर्ध्निधृतकुसुमावलिः, केशमध्यगर्भमाला, शिखायां_लम्बमानपुष्पमाला, ललाटधृतपुष्पमाला, कण्ठे_ऋजुलम्बमानपुष्पमाला, यज्ञोपवीतवर्त्तियग्धृतपुष्पमाला, शिखास्थमाल्यम्, हेम्न्युरोभूषणम्, हारः, अश्वभूषा

पदार्थ-विभागः : आभरणम्

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरण¦ न॰ आ + भृ--कर्मणि ल्युट्। भूषणे।
“किमित्यपा-स्याभरणानि यौवने” कुमा॰
“वेषाभरणसंशुद्धाः स्पृशेयुःसुसमाहिता”
“वाहनानि च सर्वाणि शस्त्राण्याभरणानिच” मनुः
“पाण्डवानां सभामध्येऽदुर्य्योऽधन उपागत। तस्मै गाञ्च हिरण्यञ्च सर्वाण्याभरणानि च” विदग्धसु॰भावे ल्युट्।

२ सम्यक्पोषणे न॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरण¦ n. (-णं)
1. Ornament decoration, as jewels, &c.
2. Nourishing. E. आङ् before भृञ् to fill or nourish, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरणम् [ābharaṇam], See under आभृ.

आभरणम् [ābharaṇam], 1 An ornament, decoration (fig. also); किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् Ku.5.44; प्रशमाभरणं पराक्रमः Ki.2.32. (आभरण occurs in the names of works; e. g. सरस्वतीकण्ठाभरण).

The act of nourishing.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभरण/ आ-भरण n. decorating

आभरण/ आ-भरण n. ornament , decoration (as jewels etc. ) Mn. S3ak. Hit. etc.

आभरण/ आ-भरण n. N. of several works (especially ifc. )

"https://sa.wiktionary.org/w/index.php?title=आभरण&oldid=490992" इत्यस्माद् प्रतिप्राप्तम्