आभा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभा, स्त्री, (आङ् + भा + अङ् + टाप् ।) शोभा कान्तिः । इति हेमचन्द्रः ॥ दीप्तिः । ज्योतिः ॥ (वातरोगभेदः । ववुले । यथा भावप्रकाशे वात- व्याधौ त्रिकशूलचिकित्सा, -- “आभा ववुलपर्य्यायः कथितः कोविदैरिह” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभा¦ स्त्री आ + भा--अङ्।

१ दीप्तौ,

२ शोभायाम् कान्तौ,

३ उप-माने, आभा
“ववूलपर्य्यायः कथितः कोविदैरिह” भा॰ प्र॰उक्ते

४ ववूले च।
“आभाफलत्रिकैर्व्योर्षैः सर्वैरेभिः समीकृतैःतुल्यगुग्गुलुरायोज्योभग्नसन्धिप्रसाधकः” चक्रद॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभा¦ f. (-भा)
1. Light.
2. Splendour.
3. Beauty. E. आङ् before भा to shine, अङ् and टाप् affs.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभा [ābhā], 2 P.

To shine, blaze; सुतरां रत्नमाभाति चामीकर- नियोजितम् Subhāṣ; R.3.33.

To appear, look like; आभासि तीर्थप्रतिपादितर्द्धिः R.5.15,7,13.14; Bk.7.8,66.

To outshine.

आभा [ābhā], [भा-अङ्]

Light, splendour, lustre; तत्र ताराधिपस्याभा ताराणां भा तथैव च । तयोराभरणाभा च ज्वलिता द्यामभासयत् ॥ Rām.6.75.51 दीपाभां शलभा यथा Pt.4.

Colour, appearance, beauty; प्रशान्तमिव शुद्धाभम् Ms.12. 27.

Likeness, resemblance; oft. at the end of comp. in these two senses; रुक्माभम् appearing or shining like gold; यमदूताभम् Pt.1.58; मरुत्सखाभम् R.2.1.

A reflected image, shadow, reflection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभा/ आ- P. -भाति( Impv. 2. sg. आ-भाहिRV. ; pf. -बभौ)to shine or blaze towards RV. AV. ; to irradiate , outshine , illumine RV. AV. TB. BhP. ; to appear , become visible or apparent BhP. MBh. Hariv. Ra1jat. etc. ; to look like Katha1s. MBh. etc.

आभा/ आ-भा f. splendour , light

आभा/ आ-भा f. a flash

आभा/ आ-भा f. colour , appearance , beauty MBh. Mn. Sus3r. Pan5cat. etc.

आभा/ आ-भा f. a reflected image , outline

आभा/ आ-भा f. likeness , resemblance MBh. R.

आभा/ आ-भा f. ifc. like , resembling , appearing R. Ka1vya7d. S3is3. etc. ( e.g. हेमा-भ, shining like gold) ;([ cf. Hib. avibh , " likeness , similitude " ; avibe , " neatness , elegance " ; avibhcal , " a spark of fire " ?])

"https://sa.wiktionary.org/w/index.php?title=आभा&oldid=490995" इत्यस्माद् प्रतिप्राप्तम्