आभाष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभाष¦ m. (-षः) Introduction, preface. E. आङ् before भाष to speak, aff. अच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभाषः [ābhāṣḥ], [भाष्-घञ्]

Addressing.

An introduction, preface.

Speech, talk.

A saying, proverb.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभाष/ आ-भाष m. speech , talking

आभाष/ आ-भाष m. addressing R.

आभाष/ आ-भाष m. a saying , proverb

आभाष/ आ-भाष m. introduction , preface L.

"https://sa.wiktionary.org/w/index.php?title=आभाष&oldid=490999" इत्यस्माद् प्रतिप्राप्तम्