आभाष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभाष् [ābhāṣ], 1 Ā.

To address, speak to, converse with; वैशम्पायनश्चन्द्रापीडमाबभाषे K.117; कुरुते नालापमाभाषिता Nāg.4.

To say or speak (something) (with two acc.); आभाषि रामेण वचः कनीयान् Bk.3.51.

To say or speak; सखी वेत्रभृदाबभाषे R.6.82,14.44.

To name

To talk aloud, shout.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभाष्/ आ- A1. -भाषते, to address , speak to MBh. R. etc. ; to talk , converse with MBh. Katha1s. Hariv. ; to talk , speak; to communicate; to call , shout MBh. Ragh. ; to name Sus3r. ; to promise Katha1s.

"https://sa.wiktionary.org/w/index.php?title=आभाष्&oldid=216909" इत्यस्माद् प्रतिप्राप्तम्