आभास्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास्वरः, पुं, (आङ् + भास् + वरच् ।) चतुःषष्टि- सङ्ख्यकगणदेवताविशेषः । इत्यमरः ॥ (यदुक्तं, आ- भास्वराश्चतुःषष्टि । यद्वा, -- “आत्मा ज्ञाता दमो दान्तः शान्तिर्ज्ञानं शमस्तपः । कामः क्रोधो मदो मोहो द्वादशाभास्वरा इमे” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास्वर पुं।

गणदेवता

समानार्थक:आदित्य,विश्व,वसु,तुषित,आभास्वर,अनिल,महाराजिक,साध्य,रुद्र

1।1।10।1।5

आदित्यविश्ववसवस्तुषिता भास्वरानिलाः। माहाराजिकसाध्याश्च रुद्राश्च गणदेवताः॥

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास्वर¦ त्रि॰ आ + भास--वरच्।

१ सम्यग्दीप्तिशोले चतुःबष्टिमिते

२ गणदेवभेदे
“आत्मा ज्ञाता दमोदान्तः शान्ति-र्ज्ञामं शमस्तपः। कामः क्रोधोमदोमोहो द्वादशाभास्वरा-इमे” इत्युक्ते{??}द्वादशमिते गणभेदे च पु॰। एषा-ञ्च{??}स्ववृत्त्याभास्वरत्वात्तथात्वम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास्वर¦ m. (-रः) A demigod, of a class consisting of sixty-four. E. आङ् before भास to shine, वरच् aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभास्वर/ आ-भास्वर mfn. ( Pa1n2. 3-2 , 175 ) shining , bright L.

आभास्वर/ आ-भास्वर m. N. of a class of deities , sixty-four in number

आभास्वर/ आ-भास्वर m. N. of a particular set of twelve subjects( आत्मा ज्ञाता दमो दान्तः शान्तिर् ज्ञानं शमस् तपः कामः क्रोधो मदो मोहो द्वादशा-भास्वरा इमेT. )

"https://sa.wiktionary.org/w/index.php?title=आभास्वर&oldid=491003" इत्यस्माद् प्रतिप्राप्तम्