आभिरूपक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिरूपक¦ न॰ अभिरूपस्य भावः मनो॰ वुञ्। सौन्दर्य्ये

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिरूपकम् [ābhirūpakam] आभिरूप्यम् [ābhirūpyam], आभिरूप्यम् [अभिरूप वुञ् ष्यञ् च] Beauty.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभिरूपक n. (fr. अभिरुप) , suitableness

आभिरूपक n. beauty g. मनोज्ञा-दिPa1n2. 5-1 , 133.

"https://sa.wiktionary.org/w/index.php?title=आभिरूपक&oldid=491013" इत्यस्माद् प्रतिप्राप्तम्