आभीय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभीय [ābhīya], a. Contained in rules or Sūtras of Pāṇinī from VI.4.22 to VI.4.129.

"https://sa.wiktionary.org/w/index.php?title=आभीय&oldid=216959" इत्यस्माद् प्रतिप्राप्तम्