आभोग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगः, पुं, (आङ् + भुज + घञ् ।) परिपूर्णता । इत्यमरः ॥ (यथा मेघटूते, उत्तरमेघे २१ । “गण्डाभोगात्कठिनविषमामेकवेणीं करेण” । यथा शाकुन्तले । “अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्य” ॥) वरुणस्य छत्रं । यत्नः । इति मेदिनी ॥ कविनाम- युक्तगानसमापककविता । भणिता इति भाषा । यथा, -- “यत्रैव कविनाम स्यात् स आभोग इतीरितः” । इति सङ्गीतदामोदरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग पुं।

सर्वोपचारपरिपूर्णता

समानार्थक:आभोग,परिपूर्णता

2।6।137।1।3

रचना स्यात्परिस्यन्द आभोगः परिपूर्णता। उपधानं तूपबर्हः शय्यायां शयनीयवत्.।

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग¦ पु॰ आ + भुज--आधारे घञ्। परिपूर्णतायां,यस्य यावदपेक्षितं रूपं तत्पूर्णत्वे हि आभोगा-धारतेति तस्य तथात्वम्।
“अकथितोऽपि ज्ञायत एवयथायमाभोगस्तपोवनस्येति” शकु॰
“पर्व्वताभोगवर्ष्माण-मतिकायं महाबलम्” भा॰ व॰

१७

८ अ॰
“कृदभि-हितो भावो द्रव्यवत् प्रकाशते” इति भाष्योक्तेः आभोग-वत्पर्वततुल्यदेहमित्यर्थः।
“यत्रैव कविनाम स्यात् सआभोग इतीरितः” इति सङ्गीतदामोदरोक्ते गानसमाप्तौ(भणिता) ख्याते

२ कविनामख्यापने। आभुज्यतेऽनेन करणेघञ्।

३ यत्ने यत्नादिनैव हि भोगः सम्यग् सम्पद्यते इतियत्नस्य तथात्वम्।
“ना सुखोऽयं नवाभोगोधरणिस्थीहिराजसः” किरा॰
“नवाभोगः अभिनवोत्साहः” मल्लि॰सम्यक् भोगः प्रा॰ स॰।

४ सम्यक्सुखाद्यनुभवे
“विषया-भोगेषु नैवादरः” शान्तिलक्ष्म।

५ वरुणस्य छत्रे च मेदि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग¦ m. (-गः)
1. Completion, fulness.
2. Enjoyment.
3. Effort, pains.
4. The expanded hood of the Cobra capella, used by VARUNA as his umbrella. E. आङ् before भुज to eat, घञ् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगः [ābhōgḥ], [आ-भुज्-घञ्]

Curving, winding.

A curve; आभोगकुटिला (गङ्गा) Mb.; crumpling.

Circuit, circumference, expanse, extension, precincts, environs; अकथितो$पि ज्ञायत एव यथायमाभोगस्तपावेनस्येति Ś.1; गगनाभोगः the expanse of heaven, wide firmament of the sky; Bh.3.57; Mv.6.3; शैलाभोगभुवो भवन्ति ककुभः Māl.9.16. प्रासादाभोगः the middle part of a palace; प्रासादाभोगविस्तीर्णः स्तुतिशब्दो ह्यवर्तत Rām.2.65.3.

Magnitude, fulness, extent, expansive form; गण्डाभोगात् Me.93 from the broad cheek; प्रतिरवाभोग Māl.3.8;4.1;5.11; प्रतिभयाभोगैः प्लवङ्गाधिपैः Mv.6.24 bodily form or stature; U.2.14; भवाभोगोद्विग्नाः Bh.3.42,86; Mv.2; K.35,333.

Effort.

The expanded hood of a cobra (used by Varuṇa as his umbrella).

Enjoyment, satiety, completion; विषयाभोगेषु नैवादरः Śāntilakṣaṇa.

Serpent. आभोगं हन्मना हतम् Rv.7.94.12.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोग/ आ-भोग m. winding , curving , curve , crease MBh. R. etc.

आभोग/ आ-भोग m. a serpent RV. vii , 94 , 12

आभोग/ आ-भोग m. the expanded hood of the Cobra Capella (used by वरुणas his umbrella) MBh. Hcar.

आभोग/ आ-भोग m. circuit , circumference , environs , extension , fulness , expanse S3ak. Bhartr2. etc.

आभोग/ आ-भोग m. variety , multifariousness Bhartr2.

आभोग/ आ-भोग m. effort , pains L.

आभोग/ आ-भोग m. (for 2. आ-भोगSee. s.v. )

आभोग/ आ-भोग m. (2. भुज्) , enjoyment , satiety , fulness , completion L.

आभोग/ आ-भोग m. N. of wk.

आभोग/ आ-भोग mfn. ifc. enjoying , eating TA1r.

आभोग/ आ-भोग mfn. (for 1. आ-भोगSee. आ-1. भुज्.)

"https://sa.wiktionary.org/w/index.php?title=आभोग&oldid=491026" इत्यस्माद् प्रतिप्राप्तम्