आभोगि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगि¦ त्रि॰ आभोगं करोति आभोग + णिच्--इन्। विषया-भोगकारके
“जिह्मश्ये चरितवे मघोन्याभोगय इष्टये” ऋ॰

१ ,

११

३ ,

५ ।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगिः [ābhōgiḥ], Ved.

Enjoyment.

Living, supporting life.

Food, nourishment; Rv.1.113.5.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभोगि/ आ-भोगि f. food , nourishment RV. i , 113 , 5.

"https://sa.wiktionary.org/w/index.php?title=आभोगि&oldid=491027" इत्यस्माद् प्रतिप्राप्तम्