आभ्यन्तर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभ्यन्तर¦ त्रि॰ अभ्यन्तरे भवः अण्। मध्यवर्त्तिनि
“कच्चि-दाभ्यन्तरेभ्यश्च बाह्येभ्यश्च विशाम्पते!” भा॰ स॰ प॰

५ अ॰।
“वर्ण्णोच्चारणे, प्रयत्नो द्विधा आभ्यन्तरोबाह्यश्च आद्यश्चतुर्द्धास्पृष्टेषत्स्पृष्टविवृतसंवृतभेदात्। तत्र स्पृष्टं प्रयतनंस्पर्शानाम्। ईषत्स्पृष्टमन्तःस्थानाम् विवृतमूष्मणां स्वराणाञ्चह्रस्वस्यावर्णस्य प्रयोगे संवृतं प्रक्रियादशायान्तु विवृतमेव” सि॰ को॰।
“एतेषाञ्चाभ्यन्तरत्वं वर्णोत्पत्तेः प्राग्भावित्वात्
“तथा हि नाभिप्रदेशात् प्रयत्नविशेषप्रेरितः प्राणवायुःऊर्द्ध्वमाक्रामन्नुरः प्रभृतीनि स्थानान्याहन्ति ततो वर्णस्यतद्गभिव्यञ्जकध्वनेर्वोत्पत्तिः तत्रोत्पत्तेः प्राक् जिह्वाग्रो-पाग्रमध्यमूलानि वर्णोत्पत्तिस्थानं ताल्वादि यदा सन्यक्स्पृशन्ति तदा स्पृष्टता, ईषत्स्पर्शे ईषत्स्पृष्टता, समी-पावस्थाने संवृतता, दूरावस्थाने विवृतता। अतएव इचु-यशानां तालव्यत्वाविशेषेऽपि चवर्गे उच्चारयितव्ये जिह्वा-ग्रस्य तालुस्थानेन सम्यक्स्पर्शः, यकारे ईषत्स्पर्शः, शकारे,[Page0759-b+ 38] समीपेऽवस्थानम् इवर्णे तु दूरेऽवस्थानम्” मत्कृतसरला।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभ्यन्तर [ābhyantara], a. (-री f.) [अभ्यन्तरे भवः अण्]

Interior, inner, inward; as आभ्यन्तरो भृत्यवर्ग.

One of the two kinds of प्रयत्न or effort giving rise to the vocal sounds.-रः An officer in close contact or specially intimate with the king. RT.8.426. -रिकः An officer connected with harem. Rāmgani Copperplate of Īśvaraghoṣa (Inscriptions of Bengal, p.149).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आभ्यन्तर mfn. (fr. अभ्य्-अन्तर) , being inside , interior , inner MBh. Sus3r.

"https://sa.wiktionary.org/w/index.php?title=आभ्यन्तर&oldid=491028" इत्यस्माद् प्रतिप्राप्तम्