सामग्री पर जाएँ

आमण्ड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमण्डः, पुं, (आमण्डयतीति । आ + मडि + पचा- द्यच् ।) एरण्डवृक्षः । इति राजनिर्घण्टशब्दरत्ना- वल्यौ ॥ (एरण्डशब्देऽस्य गुणादयो व्याख्येयाः ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमण्ड¦ m. (-ण्डः) The castor oil plant. E. आङ् dim. मडि to adorn, अच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमण्डः [āmaṇḍḥ], The castor-oil plant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमण्ड m. the castor-oil plant , Ricinus Communis L. (See. अमण्डand मण्ड.)

"https://sa.wiktionary.org/w/index.php?title=आमण्ड&oldid=491037" इत्यस्माद् प्रतिप्राप्तम्