आमय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमयम्, क्ली, (आमं रोगं यात्यनेन । आम + या + ड ।) कुष्ठनामौषधिः । इतिराजनिर्घण्टः ॥ कुड इति भाषा ।

आमयः, पुं, (अम रोगे + भावे + घञ् । मीञ् हिंसायां करणे अच् वा ।) रोगः । इत्यमरः ॥ (“तद्युक्तं विविधैर्योगैर्निहन्यादामयान् बहून्” । इति सुश्रुतः ॥ “तत्र व्याधिरामयो गद आतङ्को यक्ष्माञ्वरो विकारो रोग इत्यनर्थान्तरं” । इति चरकः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय पुं।

रोगः

समानार्थक:रुज्,रुजा,उपताप,रोग,व्याधि,गद,आमय,आतङ्क,शूल

2।6।51।1।7

स्त्री रुग्रुजा चोपतापरोगव्याधिगदामयाः। क्षयः शोषश्च यक्ष्मा च प्रतिश्यायस्तु पीनसः॥

 : राजयक्ष्मा, नासारोगः, छिक्का, कासरोगः, शोथः, पादस्फोटनरोगः, सिध्मरोगः, खसुरोगः, गात्रविर्घणः, विस्फोटः, व्रणम्, सदा_गलतो_व्रणम्, मण्डलाकारकुष्ठः, श्वेतकुष्ठः, गुदरोगः, मलमूत्रनिरोधः, ग्रहणीरोगः, वमनम्, विद्रधिरोगः, ज्वरः, प्रमेहरोगः, भगन्दररोगः, पादवल्मीकरोगः, मस्तककेशरोगः, मूत्रकृच्छ्रम्, मूलव्याधिः, वातकृतचित्तविभ्रमः, दृग्रुजः, नारीरोगः

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय¦ पु॰ आमं रोगं यात्यनेन या--करणे घञर्थे क आ + मीञ्हिंसायां करणे अच् वा। रोगे आमशब्दे तन्निरुक्ति-र्दृश्या
“आमयस्त्वति रागसम्भवः” रघुः
“तद्युक्तं विविधैर्योगै-र्निहन्यादामयान् बहून्” सुश्रुतः। अनामयः निरामयः।
“समौ हि शिष्टैराम्नातौ वत्र्स्यन्तावामयः स च” मावः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय¦ m. (-यः) Sickness, disease. n. (-यं) A grass, (Costus.) E. अम् to be sick, घञ् affix, आम, and य, from या to obtain.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमयः [āmayḥ], [आ-मी करणे अच्; Tv.; said to be fr. अम् also the word may also be derived as आमेन अय्यते इति आमयः]

Disease, sickness, distemper; दुःखशोकामयप्रदाः Bg.17.9; दर्पामयः Mv.4.22; आमयस्तु रतिरागसंभवः R.19.48; समौ हि शिष्टैराम्नातौ वर्त्स्यन्तावामयः स च Śi.2.1.

Damage, hurt, distruction; देवानामिव सैन्यानि सङ्ग्रामे तारकामये Rām.6.4.54.

Indigestion. -यम् N. of the medical plant Costus Speciosus.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


आमय m. sickness , disease S3Br. Ka1tyS3r. Ya1jn5. R. etc.

आमय m. indigestion L.

आमय n. the medicinal plant Costus Speciosus Bhpr.

"https://sa.wiktionary.org/w/index.php?title=आमय&oldid=491043" इत्यस्माद् प्रतिप्राप्तम्